Caturdaśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

चतुर्दशपरिवर्तः


 



caturdaśaparivartaḥ |



 



tīvrapratipattiviśeṣaṃ dvitīyakṣaṇasaṃgṛhītaṃ kathayannāha | yo bhagavan bodhisattva ityādi | saha śravaṇeneti | śravaṇamātrānantaram | tatra śravaṇacintābhāvanākriyāvirodhena yathākramaṃ nāvalīyate na saṃlīyate nāvatiṣṭhate | yato'jñānasaṃśayamithyājñānavirahānna dhanvāyati na vicikitsati na kāṃkṣatīti padārtho vācyaḥ | abhilāṣayogādabhinandati | na vipṛṣṭhīkariṣyati mānasamiti | na vipratisārañcittamutpādayiṣyati | kariṣyatyanubandhamiti dharmabhāṇakasyāparityāgāttadevāha | anugamiṣyati dharmābhāṇakaṃ notsrakṣyatīti | etadeva dṛṣṭāntena vaktumāha | tadyathā nāma subhūta ityādi | kāyagatā cetyurogatā karaṇāt | pustakagatā veti pustakadhāraṇāt | samudāgamaviśeṣaṃ tṛtīyakṣaṇasaṅgṛhītaṃ vaktumāha | syādbhagavannetairityādi | syādbhavet | kimiti kākvā praśnaḥ | etaireva guṇairiti prajñāpāramitādhimokṣanavalayādibhiḥ | anvayamukhena pariharannāha | syātsubhūte bodhisatta ityādi | vyatirekamukhenāpi nirdiśannāha  | yena khalu punarityādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | tathā hyasyāsyāmityādi | etaduktam | "yasmānmāturvāsanādhānavaikalyena kāṃkṣāyitatvādikaṃ bhavati,tasmāt pūrvamaparipṛcchakajātīya"iti | tadeva spaṣṭayannāha | punaraparamityādi | tāvatkālikīti | katipayādinānubandhinīti | saṃhriyate ceti | virodhapratyayabalādapanīyate | asaṃhāryā ceti paripṛcchābāhulyenāśakyottarā | tathaiva tatkasya hetorityāśaṅkyāha | evaṃ hyetat subhūte bhavatītyādi | dharmataiṣā yatkāraṇānuvidhāyi tatkāryamityarthaḥ | yena pūrvaṃ na samparipṛṣṭetyādau tu sarvakālamiti bhāvaḥ | yato'nantaramevoktamekaṃ vādinamityādi | kañcitkālaṃ chando'nuvartata iti | katipayadinābhyāsabalāttāvanmātramabhilāṣo bhavati | kāraṇānurūpatvāt kāryasyeti  matiḥ | utkṣipyata iti | śraddhāto bhraśyate | avasīdatīti śraddhāyoge'pi | calācaleti pratiniyatadharmānālambanāt | tadevāha | tūlapicūpamaśceti | tūlavarttikaraṇāya saṃskṛtaṃ tūlakaṃ tūlapicuḥ | tenānavāsthitasādharmyātsadṛśastadupamaḥ śravaṇādyavasthāsu prayogādiṣu vā yathāsaṃkhyaṃ nānugrahīṣyati nānuvartiṣyate nānuparivārayiṣyatīti vācyam | ālambanaviśeṣaṃ caturthakṣaṇasaṃgṛhītaṃ nirdiśannāha | tadyathāpi nāmetyādi | bāhyādhyātmikopadravābhāvāt | svastinā'nantarāyeṇeti dvayorupādānam | tadevāha | akṣatāścānupahatāśceti | vyadhvanītyantarāla eva mārge vināśamāpatsyate | asti śraddhetyādi | tatra śraddhāstitvenābhisampratyayaḥ | kṣāntiranutpādādidharmakṣamaṇam | ruciravagrahaḥ | chandaḥ kartukāmatā | vīryaṃ kuśalotsāhaḥ | apramādaḥ kuśalākuśalayoryathākramaṃ sevanāsevane | adhimuktirniścayāvadhāraṇam | adhyāśayaḥ paropakārādipravaṇaṃ cittam | tyāgaḥ phalena saha sarvasvaparityajanam | gauravaṃ sarvatra namratā | prītiḥ saumanasyam | prāmodyaṃ harṣaviśeṣaḥ | prasādo guṇavattādarśanādbhaktiviśeṣaḥ | prema śakyānuṣṭhāne'bhilāṣaḥ | anikṣiptadhūratā pratijñābhārāparityāgaḥ | anālambanālambanodāharaṇaṃ sāntaranirantarakāriṇoḥ sarvākārajñatāvipakṣapratipakṣabhāvaparidīpanārtham | ādhāraviśeṣaṃ mārge prathamakṣaṇasaṃgṛhītaṃ vaktumāha | tadyathāpi nāma subhūte strī vetyādi | niryuktika evāyamiti | tatkasya hetorityāśaṅkyāha | vastudharmatvena pariharannāha | yathāpi nāmetyādi | parivahedityudakaṃ nayet | tathaiva tatkasya hetorityāśaṅkya pūrvavadāha | yathāpi nāmetyādi | prajñāpāramitopāyakauśalyeneti śūnyatākaruṇābhyāmityarthaḥ | paripakvāmaghaṭau pratipattidharmasyādhārānādhārabhāvasandarśanārthau | sākalyaviśeṣaṃ dvitīyakṣaṇasaṅgṛhītaṃ pratipādayannāha | duṣprajñājātīya ityādi | anākoṭitāmiti | udakapraveśasthāne valkalādānāt | aparikarmakṛtāmiti | pūtikāṣṭhānapanayanāt | bhārārttāmabhirūḍhaṃ iti | gurubhārabharitāmutkalitaḥ | asantīrṇabhāṇḍaiva sampatsyatīti | aprāptasthalapariṣkāraivāvasādaṃ yāsyati | parihīna ityaprāptaparihāṇyā | antarā saṃsatsyati vyavasādamāpatsyate iti | antarābhedaṃ yāsyati | buddhabhūmiñca prati viṣādamāpatsyate | anāgatārthaniścayābhāvāt kathaṃ sthāsyatyayamiti | tatkasya hetorityāśaṅkyāvikalakāraṇamātrānubandhiyogyatānumānādāha | evaṃ hyetatsubhūta ityādi | ākoṭitānākoṭitanaugrahaṇaṃ pratipattivaikalyasākalyajñāpanārtham | samparigrahaviśeṣaṃ tṛtīyakṣaṇasaṅgṛhītaṃ pratipādayannāha | kaścideva puruṣo jīrṇa ityādi | tatra jarājarjaritagātratvājjīrṇaḥ | vayaḥprāptatvena vṛddhaḥ | subhāṣitadurbhāṣitāvivekatvānmahallakaḥ | kṣapita ityupahataḥ | tathaiva tatkasya hetorityāśaṅkyāha | yathāpi nāmetyādi | jīrṇapuruṣasya parigrahāparigrahodāharaṇaṃ prajñāpāramitopāyakauśalaparigrahāparigrahābhyāṃ yathāyogaṃ saṃsāranirvāṇaikāntapātāpātārthaparidīpanārtham |



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmaupamyaparivarto nāma caturdaśaḥ ||